A 977-28 Karpūrastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 977/28
Title: Karpūrastotra
Dimensions: 28.8 x 12.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1562
Remarks:
Reel No. A 977-28 Inventory No. 30682
Title Karpūrastotra and Karpūrastavadīpikā
Remarks Karpūrastavadīpikā is Kāśīnāthabhaṭṭa's commentary on Mahākāla's Karpūrastotra.
Alternative title is Karpūrastava.
The text is ascribed to Gandharvarājatantra.
Author Mahākāla, Kāśīnāthabhaṭṭa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, loose
State incomplete
Size 28.8 x 12.8 cm
Folios 8
Lines per Folio 9–13
Foliation figures in the upper left-hand margin of the verso under the abbreviation karpū. ṭī. and in the lower right-hand margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 1/1562
Manuscript Features
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ ||
karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ
bījaṃ te mātaretat tripuraharavadhūḥ triḥkṛtaṃ ye japaṃti ||
teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ
svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām 1 1 1 1 (fol. 2r, 6–7)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
namāmi haramāninī rucirapādapāthoruhaṃjanālibhir
abhiṣṭutaṃ lalitagadyapadyādibhiḥ ||
śirobhir abhivaṃditaṃ suramahendraṛṣyādibhis
trikālam adhipūjitaṃ jalajayonisiddhādibhiḥ || 1 ||
karpūravarttikādīpaḥ karpūrastavadīpikā ||
prakāśyate yathā śrīmad veṇunārtharasena hi || 2 || (fol. 1v, 1–3)
«End of the root text:»
vaśīlakṣaṃ maṃtraṃ prajapati haviṣyāśanarato
divā mātar yuṣmac caraṇakamaladhyānanirataḥ ||
paraṃ naktaṃ nagno nidhuvanavinodena ca manuṃ
jano lakṣaṃ sa syāt smaraharasamānaḥ kṣititale 20
idaṃ stotraṃ mātas tavamanusamuddhāraṇamanu-
svarūpākhyaṃ pādāṃbujayugalapūjāvidhiyutaṃ ||
niśārddhe vā pūjāsamayam athavā yastu paṭhati
pralāpas tasyāpi prasarati kavitvāmṛtarasaḥ || 21 || (fol. 8v, 5–7)
«End of the commentary:»
karpūram iti svarūpam ākhyā yasya tat svarūpākhyaṃ athavā ūrddhaṃ vāme kṛpāṇam ityādyetatsvarūpamākhyā yasmin tat svarūpākhyaṃ punaḥ kiṃ bhūtaṃ tava pādāṃbujayugalapūjāvidhiyutaṃ pādavirāṃbuje tayor yugalṃ tasya pūjāvidhis tena yutaṃ yuktaṃ || 21 || (fol. 8v, 12–13)
Colophon
Microfilm Details
Reel No. A 977/28
Date of Filming 20-01-1985
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 08-12-2004
Bibliography