A 977-28 Karpūrastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 977/28
Title: Karpūrastotra
Dimensions: 28.8 x 12.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1562
Remarks:


Reel No. A 977-28 Inventory No. 30682

Title Karpūrastotra and Karpūrastavadīpikā

Remarks Karpūrastavadīpikā is Kāśīnāthabhaṭṭa's commentary on Mahākāla's Karpūrastotra.

Alternative title is Karpūrastava.

The text is ascribed to Gandharvarājatantra.

Author Mahākāla, Kāśīnāthabhaṭṭa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State incomplete

Size 28.8 x 12.8 cm

Folios 8

Lines per Folio 9–13

Foliation figures in the upper left-hand margin of the verso under the abbreviation karpū. ṭī. and in the lower right-hand margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1562

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

karpūraṃ madhyamāntyasvarapararahitaṃ senduvāmākṣiyuktaṃ

bījaṃ te mātaretat tripuraharavadhūḥ triḥkṛtaṃ ye japaṃti ||

teṣāṃ gadyāni padyāni ca mukhakuharād ullasanty eva vācaḥ

svacchandaṃ dhvāntadhārādhararucirucire sarvasiddhiṃ gatānām 1 1 1 1 (fol. 2r, 6–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

namāmi haramāninī rucirapādapāthoruhaṃjanālibhir

abhiṣṭutaṃ lalitagadyapadyādibhiḥ ||

śirobhir abhivaṃditaṃ suramahendraṛṣyādibhis

trikālam adhipūjitaṃ jalajayonisiddhādibhiḥ || 1 ||

karpūravarttikādīpaḥ karpūrastavadīpikā ||

prakāśyate yathā śrīmad veṇunārtharasena hi || 2 || (fol. 1v, 1–3)

«End of the root text:»

vaśīlakṣaṃ maṃtraṃ prajapati haviṣyāśanarato

divā mātar yuṣmac caraṇakamaladhyānanirataḥ ||

paraṃ naktaṃ nagno nidhuvanavinodena ca manuṃ

jano lakṣaṃ sa syāt smaraharasamānaḥ kṣititale 20

idaṃ stotraṃ mātas tavamanusamuddhāraṇamanu-

svarūpākhyaṃ pādāṃbujayugalapūjāvidhiyutaṃ ||

niśārddhe vā pūjāsamayam athavā yastu paṭhati

pralāpas tasyāpi prasarati kavitvāmṛtarasaḥ || 21 || (fol. 8v, 5–7)

«End of the commentary:»

karpūram iti svarūpam ākhyā yasya tat svarūpākhyaṃ athavā ūrddhaṃ vāme kṛpāṇam ityādyetatsvarūpamākhyā yasmin tat svarūpākhyaṃ punaḥ kiṃ bhūtaṃ tava pādāṃbujayugalapūjāvidhiyutaṃ pādavirāṃbuje tayor yugalṃ tasya pūjāvidhis tena yutaṃ yuktaṃ || 21 || (fol. 8v, 12–13)

Colophon

Microfilm Details

Reel No. A 977/28

Date of Filming 20-01-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 08-12-2004

Bibliography